A 339-9 Janmāṣṭamīvratakathā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 339/9
Title: Janmāṣṭamīvratakathā
Dimensions: 37.5 x 8.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1369
Remarks:
Reel No. A 339-9 Inventory No. 26572
Title Janmāṣṭamīvratakathā
Remarks assigned to the Bhaviṣyottarapurāṇa
Subject Kathā
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 38.0 x 8.5 cm
Folios 4
Lines per Folio 7
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1369
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīkṛṣṇāya ||
nārada uvā⟨ya⟩ca ||
bhagavān (!) śrotum icchāmi kṛṣṇajanmāṣṭamīvratam |
ko vidhiḥ kiṃ phalaṃ cāsya tan me brūhi pitāmaha ||
|| brahmovāca ||
śṛṇu nā(2)rada vakṣyāmi, viṣṇor jjanma śubhaṃ vrataṃ,
karttavyaṃ ca sadā vipra devair api ca mānavaiḥ |
kṛṣṇapakṣa (!) nabho māsi, aṣṭamī rohiṇīyutā,
vinā viṣṇuprasādena karttuṃ vipra na śakyate (fol. 1r1–2)
End
mantrahīnaṃ kriyāhīnaṃ vidhihīnaṃ janārddana |
yat pū(6)jitaṃ mayādeva paripūrṇṇaṃ tad astu me ||
aparādha sahasraṃ vā kriyate harnniśaṃ mayā
dāsoham iti me matvā kṣamasva madhusūdana ||
varan dehi yaśo dehi bhāgyaṃ bhagavana (!) dehi me |
putrān dehi, dhanaṃ (7) dehi sarvvān kāmān pradehi me ||
|| tataḥ pradakṣiṇaṃ || ||
maṇḍala ṅoya || nosiya ||
brāhmaṇapūjā || dakṣiṇā ||
oṃ asyāṃrātrau kṛṣṇāṣtamyāṃ
kṛtetat (!) kṛṣṇapūjana janmarahasyakathāśravaṇa pra-(fol. 4v5–7)
Colophon
|| iti śrībhaviṣyottare (6) kṛṣṇāṣṭamīvratamāhātmyaṃ samāptaṃ || || || śrīkṛṣṇāya tubhyaṃ namaḥ || || śrījayantyai namaḥ || ❖ || ❖ || ❖ || ❖ || ❖ || ❖ || (fol. 2v5–6)
Microfilm Details
Reel No. A 339/9
Date of Filming 03-05-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Remarks text begins from fol. 1r,
Catalogued by MS
Date 31-10-2006
Bibliography