A 339-9 Janmāṣṭamīvratakathā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 339/9
Title: Janmāṣṭamīvratakathā
Dimensions: 37.5 x 8.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1369
Remarks:


Reel No. A 339-9 Inventory No. 26572

Title Janmāṣṭamīvratakathā

Remarks assigned to the Bhaviṣyottarapurāṇa

Subject Kathā

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 38.0 x 8.5 cm

Folios 4

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1369

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīkṛṣṇāya ||

nārada uvā⟨ya⟩ca ||

bhagavān (!) śrotum icchāmi kṛṣṇajanmāṣṭamīvratam |

ko vidhiḥ kiṃ phalaṃ cāsya tan me brūhi pitāmaha ||

|| brahmovāca ||

śṛṇu nā(2)rada vakṣyāmi, viṣṇor jjanma śubhaṃ vrataṃ,

karttavyaṃ ca sadā vipra devair api ca mānavaiḥ |

kṛṣṇapakṣa (!) nabho māsi, aṣṭamī rohiṇīyutā,

vinā viṣṇuprasādena karttuṃ vipra na śakyate (fol. 1r1–2)

End

mantrahīnaṃ kriyāhīnaṃ vidhihīnaṃ janārddana |

yat pū(6)jitaṃ mayādeva paripūrṇṇaṃ tad astu me ||

aparādha sahasraṃ vā kriyate harnniśaṃ mayā

dāsoham iti me matvā kṣamasva madhusūdana ||

varan dehi yaśo dehi bhāgyaṃ bhagavana (!) dehi me |

putrān dehi, dhanaṃ (7) dehi sarvvān kāmān pradehi me ||

|| tataḥ pradakṣiṇaṃ || ||

maṇḍala ṅoya || nosiya ||

brāhmaṇapūjā || dakṣiṇā ||

oṃ asyāṃrātrau kṛṣṇāṣtamyāṃ

kṛtetat (!) kṛṣṇapūjana janmarahasyakathāśravaṇa pra-(fol. 4v5–7)

Colophon

|| iti śrībhaviṣyottare (6) kṛṣṇāṣṭamīvratamāhātmyaṃ samāptaṃ || || || śrīkṛṣṇāya tubhyaṃ namaḥ || || śrījayantyai namaḥ || ❖ || ❖ || ❖ || ❖ || ❖ || ❖ || (fol. 2v5–6)

Microfilm Details

Reel No. A 339/9

Date of Filming 03-05-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks text begins from fol. 1r,

Catalogued by MS

Date 31-10-2006

Bibliography